स्वर्दितवत् ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
स्वर्दितवत् / स्वर्दितवद्
स्वर्दितवती
स्वर्दितवन्ति
ಸಂಬೋಧನ
स्वर्दितवत् / स्वर्दितवद्
स्वर्दितवती
स्वर्दितवन्ति
ದ್ವಿತೀಯಾ
स्वर्दितवत् / स्वर्दितवद्
स्वर्दितवती
स्वर्दितवन्ति
ತೃತೀಯಾ
स्वर्दितवता
स्वर्दितवद्भ्याम्
स्वर्दितवद्भिः
ಚತುರ್ಥೀ
स्वर्दितवते
स्वर्दितवद्भ्याम्
स्वर्दितवद्भ्यः
ಪಂಚಮೀ
स्वर्दितवतः
स्वर्दितवद्भ्याम्
स्वर्दितवद्भ्यः
ಷಷ್ಠೀ
स्वर्दितवतः
स्वर्दितवतोः
स्वर्दितवताम्
ಸಪ್ತಮೀ
स्वर्दितवति
स्वर्दितवतोः
स्वर्दितवत्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
स्वर्दितवत् / स्वर्दितवद्
स्वर्दितवती
स्वर्दितवन्ति
ಸಂಬೋಧನ
स्वर्दितवत् / स्वर्दितवद्
स्वर्दितवती
स्वर्दितवन्ति
ದ್ವಿತೀಯಾ
स्वर्दितवत् / स्वर्दितवद्
स्वर्दितवती
स्वर्दितवन्ति
ತೃತೀಯಾ
स्वर्दितवता
स्वर्दितवद्भ्याम्
स्वर्दितवद्भिः
ಚತುರ್ಥೀ
स्वर्दितवते
स्वर्दितवद्भ्याम्
स्वर्दितवद्भ्यः
ಪಂಚಮೀ
स्वर्दितवतः
स्वर्दितवद्भ्याम्
स्वर्दितवद्भ्यः
ಷಷ್ಠೀ
स्वर्दितवतः
स्वर्दितवतोः
स्वर्दितवताम्
ಸಪ್ತಮೀ
स्वर्दितवति
स्वर्दितवतोः
स्वर्दितवत्सु


ಇತರರು