स्वर्दितवत् विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
स्वर्दितवत् / स्वर्दितवद्
स्वर्दितवती
स्वर्दितवन्ति
संबोधन
स्वर्दितवत् / स्वर्दितवद्
स्वर्दितवती
स्वर्दितवन्ति
द्वितीया
स्वर्दितवत् / स्वर्दितवद्
स्वर्दितवती
स्वर्दितवन्ति
तृतीया
स्वर्दितवता
स्वर्दितवद्भ्याम्
स्वर्दितवद्भिः
चतुर्थी
स्वर्दितवते
स्वर्दितवद्भ्याम्
स्वर्दितवद्भ्यः
पंचमी
स्वर्दितवतः
स्वर्दितवद्भ्याम्
स्वर्दितवद्भ्यः
षष्ठी
स्वर्दितवतः
स्वर्दितवतोः
स्वर्दितवताम्
सप्तमी
स्वर्दितवति
स्वर्दितवतोः
स्वर्दितवत्सु
 
एक
द्वि
अनेक
प्रथमा
स्वर्दितवत् / स्वर्दितवद्
स्वर्दितवती
स्वर्दितवन्ति
सम्बोधन
स्वर्दितवत् / स्वर्दितवद्
स्वर्दितवती
स्वर्दितवन्ति
द्वितीया
स्वर्दितवत् / स्वर्दितवद्
स्वर्दितवती
स्वर्दितवन्ति
तृतीया
स्वर्दितवता
स्वर्दितवद्भ्याम्
स्वर्दितवद्भिः
चतुर्थी
स्वर्दितवते
स्वर्दितवद्भ्याम्
स्वर्दितवद्भ्यः
पञ्चमी
स्वर्दितवतः
स्वर्दितवद्भ्याम्
स्वर्दितवद्भ्यः
षष्ठी
स्वर्दितवतः
स्वर्दितवतोः
स्वर्दितवताम्
सप्तमी
स्वर्दितवति
स्वर्दितवतोः
स्वर्दितवत्सु


इतर