स्वर्दिका ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
स्वर्दिका
स्वर्दिके
स्वर्दिकाः
ಸಂಬೋಧನ
स्वर्दिके
स्वर्दिके
स्वर्दिकाः
ದ್ವಿತೀಯಾ
स्वर्दिकाम्
स्वर्दिके
स्वर्दिकाः
ತೃತೀಯಾ
स्वर्दिकया
स्वर्दिकाभ्याम्
स्वर्दिकाभिः
ಚತುರ್ಥೀ
स्वर्दिकायै
स्वर्दिकाभ्याम्
स्वर्दिकाभ्यः
ಪಂಚಮೀ
स्वर्दिकायाः
स्वर्दिकाभ्याम्
स्वर्दिकाभ्यः
ಷಷ್ಠೀ
स्वर्दिकायाः
स्वर्दिकयोः
स्वर्दिकानाम्
ಸಪ್ತಮೀ
स्वर्दिकायाम्
स्वर्दिकयोः
स्वर्दिकासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
स्वर्दिका
स्वर्दिके
स्वर्दिकाः
ಸಂಬೋಧನ
स्वर्दिके
स्वर्दिके
स्वर्दिकाः
ದ್ವಿತೀಯಾ
स्वर्दिकाम्
स्वर्दिके
स्वर्दिकाः
ತೃತೀಯಾ
स्वर्दिकया
स्वर्दिकाभ्याम्
स्वर्दिकाभिः
ಚತುರ್ಥೀ
स्वर्दिकायै
स्वर्दिकाभ्याम्
स्वर्दिकाभ्यः
ಪಂಚಮೀ
स्वर्दिकायाः
स्वर्दिकाभ्याम्
स्वर्दिकाभ्यः
ಷಷ್ಠೀ
स्वर्दिकायाः
स्वर्दिकयोः
स्वर्दिकानाम्
ಸಪ್ತಮೀ
स्वर्दिकायाम्
स्वर्दिकयोः
स्वर्दिकासु