स्वर्दिका ଶବ୍ଦ ରୂପ

(ସ୍ତ୍ରୀଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
स्वर्दिका
स्वर्दिके
स्वर्दिकाः
ସମ୍ବୋଧନ
स्वर्दिके
स्वर्दिके
स्वर्दिकाः
ଦ୍ୱିତୀୟା
स्वर्दिकाम्
स्वर्दिके
स्वर्दिकाः
ତୃତୀୟା
स्वर्दिकया
स्वर्दिकाभ्याम्
स्वर्दिकाभिः
ଚତୁର୍ଥୀ
स्वर्दिकायै
स्वर्दिकाभ्याम्
स्वर्दिकाभ्यः
ପଞ୍ଚମୀ
स्वर्दिकायाः
स्वर्दिकाभ्याम्
स्वर्दिकाभ्यः
ଷଷ୍ଠୀ
स्वर्दिकायाः
स्वर्दिकयोः
स्वर्दिकानाम्
ସପ୍ତମୀ
स्वर्दिकायाम्
स्वर्दिकयोः
स्वर्दिकासु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
स्वर्दिका
स्वर्दिके
स्वर्दिकाः
ସମ୍ବୋଧନ
स्वर्दिके
स्वर्दिके
स्वर्दिकाः
ଦ୍ୱିତୀୟା
स्वर्दिकाम्
स्वर्दिके
स्वर्दिकाः
ତୃତୀୟା
स्वर्दिकया
स्वर्दिकाभ्याम्
स्वर्दिकाभिः
ଚତୁର୍ଥୀ
स्वर्दिकायै
स्वर्दिकाभ्याम्
स्वर्दिकाभ्यः
ପଞ୍ଚମୀ
स्वर्दिकायाः
स्वर्दिकाभ्याम्
स्वर्दिकाभ्यः
ଷଷ୍ଠୀ
स्वर्दिकायाः
स्वर्दिकयोः
स्वर्दिकानाम्
ସପ୍ତମୀ
स्वर्दिकायाम्
स्वर्दिकयोः
स्वर्दिकासु