स्वयम्भु ಶಬ್ದ ರೂಪ
(ನಪುಂಸಕ ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
स्वयम्भु
स्वयम्भुनी
स्वयम्भूनि
ಸಂಬೋಧನ
स्वयम्भो / स्वयम्भु
स्वयम्भुनी
स्वयम्भूनि
ದ್ವಿತೀಯಾ
स्वयम्भु
स्वयम्भुनी
स्वयम्भूनि
ತೃತೀಯಾ
स्वयम्भुना
स्वयम्भुभ्याम्
स्वयम्भुभिः
ಚತುರ್ಥೀ
स्वयम्भवे / स्वयम्भुने
स्वयम्भुभ्याम्
स्वयम्भुभ्यः
ಪಂಚಮೀ
स्वयम्भोः / स्वयम्भुनः
स्वयम्भुभ्याम्
स्वयम्भुभ्यः
ಷಷ್ಠೀ
स्वयम्भोः / स्वयम्भुनः
स्वयम्भुवोः / स्वयम्भुनोः
स्वयम्भूनाम्
ಸಪ್ತಮೀ
स्वयम्भौ / स्वयम्भुनि
स्वयम्भुवोः / स्वयम्भुनोः
स्वयम्भुषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
स्वयम्भु
स्वयम्भुनी
स्वयम्भूनि
ಸಂಬೋಧನ
स्वयम्भो / स्वयम्भु
स्वयम्भुनी
स्वयम्भूनि
ದ್ವಿತೀಯಾ
स्वयम्भु
स्वयम्भुनी
स्वयम्भूनि
ತೃತೀಯಾ
स्वयम्भुना
स्वयम्भुभ्याम्
स्वयम्भुभिः
ಚತುರ್ಥೀ
स्वयम्भवे / स्वयम्भुने
स्वयम्भुभ्याम्
स्वयम्भुभ्यः
ಪಂಚಮೀ
स्वयम्भोः / स्वयम्भुनः
स्वयम्भुभ्याम्
स्वयम्भुभ्यः
ಷಷ್ಠೀ
स्वयम्भोः / स्वयम्भुनः
स्वयम्भुवोः / स्वयम्भुनोः
स्वयम्भूनाम्
ಸಪ್ತಮೀ
स्वयम्भौ / स्वयम्भुनि
स्वयम्भुवोः / स्वयम्भुनोः
स्वयम्भुषु
ಇತರರು