स्राणवत् ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
स्राणवत् / स्राणवद्
स्राणवती
स्राणवन्ति
ಸಂಬೋಧನ
स्राणवत् / स्राणवद्
स्राणवती
स्राणवन्ति
ದ್ವಿತೀಯಾ
स्राणवत् / स्राणवद्
स्राणवती
स्राणवन्ति
ತೃತೀಯಾ
स्राणवता
स्राणवद्भ्याम्
स्राणवद्भिः
ಚತುರ್ಥೀ
स्राणवते
स्राणवद्भ्याम्
स्राणवद्भ्यः
ಪಂಚಮೀ
स्राणवतः
स्राणवद्भ्याम्
स्राणवद्भ्यः
ಷಷ್ಠೀ
स्राणवतः
स्राणवतोः
स्राणवताम्
ಸಪ್ತಮೀ
स्राणवति
स्राणवतोः
स्राणवत्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
स्राणवत् / स्राणवद्
स्राणवती
स्राणवन्ति
ಸಂಬೋಧನ
स्राणवत् / स्राणवद्
स्राणवती
स्राणवन्ति
ದ್ವಿತೀಯಾ
स्राणवत् / स्राणवद्
स्राणवती
स्राणवन्ति
ತೃತೀಯಾ
स्राणवता
स्राणवद्भ्याम्
स्राणवद्भिः
ಚತುರ್ಥೀ
स्राणवते
स्राणवद्भ्याम्
स्राणवद्भ्यः
ಪಂಚಮೀ
स्राणवतः
स्राणवद्भ्याम्
स्राणवद्भ्यः
ಷಷ್ಠೀ
स्राणवतः
स्राणवतोः
स्राणवताम्
ಸಪ್ತಮೀ
स्राणवति
स्राणवतोः
स्राणवत्सु


ಇತರರು