स्राणवत् ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
स्राणवत् / स्राणवद्
स्राणवती
स्राणवन्ति
ସମ୍ବୋଧନ
स्राणवत् / स्राणवद्
स्राणवती
स्राणवन्ति
ଦ୍ୱିତୀୟା
स्राणवत् / स्राणवद्
स्राणवती
स्राणवन्ति
ତୃତୀୟା
स्राणवता
स्राणवद्भ्याम्
स्राणवद्भिः
ଚତୁର୍ଥୀ
स्राणवते
स्राणवद्भ्याम्
स्राणवद्भ्यः
ପଞ୍ଚମୀ
स्राणवतः
स्राणवद्भ्याम्
स्राणवद्भ्यः
ଷଷ୍ଠୀ
स्राणवतः
स्राणवतोः
स्राणवताम्
ସପ୍ତମୀ
स्राणवति
स्राणवतोः
स्राणवत्सु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
स्राणवत् / स्राणवद्
स्राणवती
स्राणवन्ति
ସମ୍ବୋଧନ
स्राणवत् / स्राणवद्
स्राणवती
स्राणवन्ति
ଦ୍ୱିତୀୟା
स्राणवत् / स्राणवद्
स्राणवती
स्राणवन्ति
ତୃତୀୟା
स्राणवता
स्राणवद्भ्याम्
स्राणवद्भिः
ଚତୁର୍ଥୀ
स्राणवते
स्राणवद्भ्याम्
स्राणवद्भ्यः
ପଞ୍ଚମୀ
स्राणवतः
स्राणवद्भ्याम्
स्राणवद्भ्यः
ଷଷ୍ଠୀ
स्राणवतः
स्राणवतोः
स्राणवताम्
ସପ୍ତମୀ
स्राणवति
स्राणवतोः
स्राणवत्सु


ଅନ୍ୟ