स्राणवत् विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
स्राणवत् / स्राणवद्
स्राणवती
स्राणवन्ति
संबोधन
स्राणवत् / स्राणवद्
स्राणवती
स्राणवन्ति
द्वितीया
स्राणवत् / स्राणवद्
स्राणवती
स्राणवन्ति
तृतीया
स्राणवता
स्राणवद्भ्याम्
स्राणवद्भिः
चतुर्थी
स्राणवते
स्राणवद्भ्याम्
स्राणवद्भ्यः
पंचमी
स्राणवतः
स्राणवद्भ्याम्
स्राणवद्भ्यः
षष्ठी
स्राणवतः
स्राणवतोः
स्राणवताम्
सप्तमी
स्राणवति
स्राणवतोः
स्राणवत्सु
 
एक
द्वि
अनेक
प्रथमा
स्राणवत् / स्राणवद्
स्राणवती
स्राणवन्ति
सम्बोधन
स्राणवत् / स्राणवद्
स्राणवती
स्राणवन्ति
द्वितीया
स्राणवत् / स्राणवद्
स्राणवती
स्राणवन्ति
तृतीया
स्राणवता
स्राणवद्भ्याम्
स्राणवद्भिः
चतुर्थी
स्राणवते
स्राणवद्भ्याम्
स्राणवद्भ्यः
पञ्चमी
स्राणवतः
स्राणवद्भ्याम्
स्राणवद्भ्यः
षष्ठी
स्राणवतः
स्राणवतोः
स्राणवताम्
सप्तमी
स्राणवति
स्राणवतोः
स्राणवत्सु


इतर