स्रष्टृ विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
स्रष्टृ
स्रष्टृणी
स्रष्टॄणि
संबोधन
स्रष्टः / स्रष्टृ
स्रष्टृणी
स्रष्टॄणि
द्वितीया
स्रष्टृ
स्रष्टृणी
स्रष्टॄणि
तृतीया
स्रष्ट्रा / स्रष्टृणा
स्रष्टृभ्याम्
स्रष्टृभिः
चतुर्थी
स्रष्ट्रे / स्रष्टृणे
स्रष्टृभ्याम्
स्रष्टृभ्यः
पंचमी
स्रष्टुः / स्रष्टृणः
स्रष्टृभ्याम्
स्रष्टृभ्यः
षष्ठी
स्रष्टुः / स्रष्टृणः
स्रष्ट्रोः / स्रष्टृणोः
स्रष्टॄणाम्
सप्तमी
स्रष्टरि / स्रष्टृणि
स्रष्ट्रोः / स्रष्टृणोः
स्रष्टृषु
 
एक
द्वि
अनेक
प्रथमा
स्रष्टृ
स्रष्टृणी
स्रष्टॄणि
सम्बोधन
स्रष्टः / स्रष्टृ
स्रष्टृणी
स्रष्टॄणि
द्वितीया
स्रष्टृ
स्रष्टृणी
स्रष्टॄणि
तृतीया
स्रष्ट्रा / स्रष्टृणा
स्रष्टृभ्याम्
स्रष्टृभिः
चतुर्थी
स्रष्ट्रे / स्रष्टृणे
स्रष्टृभ्याम्
स्रष्टृभ्यः
पञ्चमी
स्रष्टुः / स्रष्टृणः
स्रष्टृभ्याम्
स्रष्टृभ्यः
षष्ठी
स्रष्टुः / स्रष्टृणः
स्रष्ट्रोः / स्रष्टृणोः
स्रष्टॄणाम्
सप्तमी
स्रष्टरि / स्रष्टृणि
स्रष्ट्रोः / स्रष्टृणोः
स्रष्टृषु


इतर