स्रग्वती ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
स्रग्वती
स्रग्वत्यौ
स्रग्वत्यः
ಸಂಬೋಧನ
स्रग्वति
स्रग्वत्यौ
स्रग्वत्यः
ದ್ವಿತೀಯಾ
स्रग्वतीम्
स्रग्वत्यौ
स्रग्वतीः
ತೃತೀಯಾ
स्रग्वत्या
स्रग्वतीभ्याम्
स्रग्वतीभिः
ಚತುರ್ಥೀ
स्रग्वत्यै
स्रग्वतीभ्याम्
स्रग्वतीभ्यः
ಪಂಚಮೀ
स्रग्वत्याः
स्रग्वतीभ्याम्
स्रग्वतीभ्यः
ಷಷ್ಠೀ
स्रग्वत्याः
स्रग्वत्योः
स्रग्वतीनाम्
ಸಪ್ತಮೀ
स्रग्वत्याम्
स्रग्वत्योः
स्रग्वतीषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
स्रग्वती
स्रग्वत्यौ
स्रग्वत्यः
ಸಂಬೋಧನ
स्रग्वति
स्रग्वत्यौ
स्रग्वत्यः
ದ್ವಿತೀಯಾ
स्रग्वतीम्
स्रग्वत्यौ
स्रग्वतीः
ತೃತೀಯಾ
स्रग्वत्या
स्रग्वतीभ्याम्
स्रग्वतीभिः
ಚತುರ್ಥೀ
स्रग्वत्यै
स्रग्वतीभ्याम्
स्रग्वतीभ्यः
ಪಂಚಮೀ
स्रग्वत्याः
स्रग्वतीभ्याम्
स्रग्वतीभ्यः
ಷಷ್ಠೀ
स्रग्वत्याः
स्रग्वत्योः
स्रग्वतीनाम्
ಸಪ್ತಮೀ
स्रग्वत्याम्
स्रग्वत्योः
स्रग्वतीषु


ಇತರರು