स्रग्वती विभक्तीरूपे

(स्त्रीलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
स्रग्वती
स्रग्वत्यौ
स्रग्वत्यः
संबोधन
स्रग्वति
स्रग्वत्यौ
स्रग्वत्यः
द्वितीया
स्रग्वतीम्
स्रग्वत्यौ
स्रग्वतीः
तृतीया
स्रग्वत्या
स्रग्वतीभ्याम्
स्रग्वतीभिः
चतुर्थी
स्रग्वत्यै
स्रग्वतीभ्याम्
स्रग्वतीभ्यः
पंचमी
स्रग्वत्याः
स्रग्वतीभ्याम्
स्रग्वतीभ्यः
षष्ठी
स्रग्वत्याः
स्रग्वत्योः
स्रग्वतीनाम्
सप्तमी
स्रग्वत्याम्
स्रग्वत्योः
स्रग्वतीषु
 
एक
द्वि
अनेक
प्रथमा
स्रग्वती
स्रग्वत्यौ
स्रग्वत्यः
सम्बोधन
स्रग्वति
स्रग्वत्यौ
स्रग्वत्यः
द्वितीया
स्रग्वतीम्
स्रग्वत्यौ
स्रग्वतीः
तृतीया
स्रग्वत्या
स्रग्वतीभ्याम्
स्रग्वतीभिः
चतुर्थी
स्रग्वत्यै
स्रग्वतीभ्याम्
स्रग्वतीभ्यः
पञ्चमी
स्रग्वत्याः
स्रग्वतीभ्याम्
स्रग्वतीभ्यः
षष्ठी
स्रग्वत्याः
स्रग्वत्योः
स्रग्वतीनाम्
सप्तमी
स्रग्वत्याम्
स्रग्वत्योः
स्रग्वतीषु


इतर