स्यन्तृ ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
स्यन्तृ
स्यन्तृणी
स्यन्तॄणि
ಸಂಬೋಧನ
स्यन्तः / स्यन्तृ
स्यन्तृणी
स्यन्तॄणि
ದ್ವಿತೀಯಾ
स्यन्तृ
स्यन्तृणी
स्यन्तॄणि
ತೃತೀಯಾ
स्यन्त्रा / स्यन्तृणा
स्यन्तृभ्याम्
स्यन्तृभिः
ಚತುರ್ಥೀ
स्यन्त्रे / स्यन्तृणे
स्यन्तृभ्याम्
स्यन्तृभ्यः
ಪಂಚಮೀ
स्यन्तुः / स्यन्तृणः
स्यन्तृभ्याम्
स्यन्तृभ्यः
ಷಷ್ಠೀ
स्यन्तुः / स्यन्तृणः
स्यन्त्रोः / स्यन्तृणोः
स्यन्तॄणाम्
ಸಪ್ತಮೀ
स्यन्तरि / स्यन्तृणि
स्यन्त्रोः / स्यन्तृणोः
स्यन्तृषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
स्यन्तृ
स्यन्तृणी
स्यन्तॄणि
ಸಂಬೋಧನ
स्यन्तः / स्यन्तृ
स्यन्तृणी
स्यन्तॄणि
ದ್ವಿತೀಯಾ
स्यन्तृ
स्यन्तृणी
स्यन्तॄणि
ತೃತೀಯಾ
स्यन्त्रा / स्यन्तृणा
स्यन्तृभ्याम्
स्यन्तृभिः
ಚತುರ್ಥೀ
स्यन्त्रे / स्यन्तृणे
स्यन्तृभ्याम्
स्यन्तृभ्यः
ಪಂಚಮೀ
स्यन्तुः / स्यन्तृणः
स्यन्तृभ्याम्
स्यन्तृभ्यः
ಷಷ್ಠೀ
स्यन्तुः / स्यन्तृणः
स्यन्त्रोः / स्यन्तृणोः
स्यन्तॄणाम्
ಸಪ್ತಮೀ
स्यन्तरि / स्यन्तृणि
स्यन्त्रोः / स्यन्तृणोः
स्यन्तृषु


ಇತರರು