स्यन्तृ ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
स्यन्तृ
स्यन्तृणी
स्यन्तॄणि
ସମ୍ବୋଧନ
स्यन्तः / स्यन्तृ
स्यन्तृणी
स्यन्तॄणि
ଦ୍ୱିତୀୟା
स्यन्तृ
स्यन्तृणी
स्यन्तॄणि
ତୃତୀୟା
स्यन्त्रा / स्यन्तृणा
स्यन्तृभ्याम्
स्यन्तृभिः
ଚତୁର୍ଥୀ
स्यन्त्रे / स्यन्तृणे
स्यन्तृभ्याम्
स्यन्तृभ्यः
ପଞ୍ଚମୀ
स्यन्तुः / स्यन्तृणः
स्यन्तृभ्याम्
स्यन्तृभ्यः
ଷଷ୍ଠୀ
स्यन्तुः / स्यन्तृणः
स्यन्त्रोः / स्यन्तृणोः
स्यन्तॄणाम्
ସପ୍ତମୀ
स्यन्तरि / स्यन्तृणि
स्यन्त्रोः / स्यन्तृणोः
स्यन्तृषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
स्यन्तृ
स्यन्तृणी
स्यन्तॄणि
ସମ୍ବୋଧନ
स्यन्तः / स्यन्तृ
स्यन्तृणी
स्यन्तॄणि
ଦ୍ୱିତୀୟା
स्यन्तृ
स्यन्तृणी
स्यन्तॄणि
ତୃତୀୟା
स्यन्त्रा / स्यन्तृणा
स्यन्तृभ्याम्
स्यन्तृभिः
ଚତୁର୍ଥୀ
स्यन्त्रे / स्यन्तृणे
स्यन्तृभ्याम्
स्यन्तृभ्यः
ପଞ୍ଚମୀ
स्यन्तुः / स्यन्तृणः
स्यन्तृभ्याम्
स्यन्तृभ्यः
ଷଷ୍ଠୀ
स्यन्तुः / स्यन्तृणः
स्यन्त्रोः / स्यन्तृणोः
स्यन्तॄणाम्
ସପ୍ତମୀ
स्यन्तरि / स्यन्तृणि
स्यन्त्रोः / स्यन्तृणोः
स्यन्तृषु


ଅନ୍ୟ