स्मेतृ ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
स्मेतृ
स्मेतृणी
स्मेतॄणि
ಸಂಬೋಧನ
स्मेतः / स्मेतृ
स्मेतृणी
स्मेतॄणि
ದ್ವಿತೀಯಾ
स्मेतृ
स्मेतृणी
स्मेतॄणि
ತೃತೀಯಾ
स्मेत्रा / स्मेतृणा
स्मेतृभ्याम्
स्मेतृभिः
ಚತುರ್ಥೀ
स्मेत्रे / स्मेतृणे
स्मेतृभ्याम्
स्मेतृभ्यः
ಪಂಚಮೀ
स्मेतुः / स्मेतृणः
स्मेतृभ्याम्
स्मेतृभ्यः
ಷಷ್ಠೀ
स्मेतुः / स्मेतृणः
स्मेत्रोः / स्मेतृणोः
स्मेतॄणाम्
ಸಪ್ತಮೀ
स्मेतरि / स्मेतृणि
स्मेत्रोः / स्मेतृणोः
स्मेतृषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
स्मेतृ
स्मेतृणी
स्मेतॄणि
ಸಂಬೋಧನ
स्मेतः / स्मेतृ
स्मेतृणी
स्मेतॄणि
ದ್ವಿತೀಯಾ
स्मेतृ
स्मेतृणी
स्मेतॄणि
ತೃತೀಯಾ
स्मेत्रा / स्मेतृणा
स्मेतृभ्याम्
स्मेतृभिः
ಚತುರ್ಥೀ
स्मेत्रे / स्मेतृणे
स्मेतृभ्याम्
स्मेतृभ्यः
ಪಂಚಮೀ
स्मेतुः / स्मेतृणः
स्मेतृभ्याम्
स्मेतृभ्यः
ಷಷ್ಠೀ
स्मेतुः / स्मेतृणः
स्मेत्रोः / स्मेतृणोः
स्मेतॄणाम्
ಸಪ್ತಮೀ
स्मेतरि / स्मेतृणि
स्मेत्रोः / स्मेतृणोः
स्मेतृषु


ಇತರರು