स्मेतृ विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
स्मेतृ
स्मेतृणी
स्मेतॄणि
संबोधन
स्मेतः / स्मेतृ
स्मेतृणी
स्मेतॄणि
द्वितीया
स्मेतृ
स्मेतृणी
स्मेतॄणि
तृतीया
स्मेत्रा / स्मेतृणा
स्मेतृभ्याम्
स्मेतृभिः
चतुर्थी
स्मेत्रे / स्मेतृणे
स्मेतृभ्याम्
स्मेतृभ्यः
पंचमी
स्मेतुः / स्मेतृणः
स्मेतृभ्याम्
स्मेतृभ्यः
षष्ठी
स्मेतुः / स्मेतृणः
स्मेत्रोः / स्मेतृणोः
स्मेतॄणाम्
सप्तमी
स्मेतरि / स्मेतृणि
स्मेत्रोः / स्मेतृणोः
स्मेतृषु
 
एक
द्वि
अनेक
प्रथमा
स्मेतृ
स्मेतृणी
स्मेतॄणि
सम्बोधन
स्मेतः / स्मेतृ
स्मेतृणी
स्मेतॄणि
द्वितीया
स्मेतृ
स्मेतृणी
स्मेतॄणि
तृतीया
स्मेत्रा / स्मेतृणा
स्मेतृभ्याम्
स्मेतृभिः
चतुर्थी
स्मेत्रे / स्मेतृणे
स्मेतृभ्याम्
स्मेतृभ्यः
पञ्चमी
स्मेतुः / स्मेतृणः
स्मेतृभ्याम्
स्मेतृभ्यः
षष्ठी
स्मेतुः / स्मेतृणः
स्मेत्रोः / स्मेतृणोः
स्मेतॄणाम्
सप्तमी
स्मेतरि / स्मेतृणि
स्मेत्रोः / स्मेतृणोः
स्मेतृषु


इतर