स्मीलितृ ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
स्मीलितृ
स्मीलितृणी
स्मीलितॄणि
ಸಂಬೋಧನ
स्मीलितः / स्मीलितृ
स्मीलितृणी
स्मीलितॄणि
ದ್ವಿತೀಯಾ
स्मीलितृ
स्मीलितृणी
स्मीलितॄणि
ತೃತೀಯಾ
स्मीलित्रा / स्मीलितृणा
स्मीलितृभ्याम्
स्मीलितृभिः
ಚತುರ್ಥೀ
स्मीलित्रे / स्मीलितृणे
स्मीलितृभ्याम्
स्मीलितृभ्यः
ಪಂಚಮೀ
स्मीलितुः / स्मीलितृणः
स्मीलितृभ्याम्
स्मीलितृभ्यः
ಷಷ್ಠೀ
स्मीलितुः / स्मीलितृणः
स्मीलित्रोः / स्मीलितृणोः
स्मीलितॄणाम्
ಸಪ್ತಮೀ
स्मीलितरि / स्मीलितृणि
स्मीलित्रोः / स्मीलितृणोः
स्मीलितृषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
स्मीलितृ
स्मीलितृणी
स्मीलितॄणि
ಸಂಬೋಧನ
स्मीलितः / स्मीलितृ
स्मीलितृणी
स्मीलितॄणि
ದ್ವಿತೀಯಾ
स्मीलितृ
स्मीलितृणी
स्मीलितॄणि
ತೃತೀಯಾ
स्मीलित्रा / स्मीलितृणा
स्मीलितृभ्याम्
स्मीलितृभिः
ಚತುರ್ಥೀ
स्मीलित्रे / स्मीलितृणे
स्मीलितृभ्याम्
स्मीलितृभ्यः
ಪಂಚಮೀ
स्मीलितुः / स्मीलितृणः
स्मीलितृभ्याम्
स्मीलितृभ्यः
ಷಷ್ಠೀ
स्मीलितुः / स्मीलितृणः
स्मीलित्रोः / स्मीलितृणोः
स्मीलितॄणाम्
ಸಪ್ತಮೀ
स्मीलितरि / स्मीलितृणि
स्मीलित्रोः / स्मीलितृणोः
स्मीलितृषु


ಇತರರು