स्मीलितृ ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
स्मीलितृ
स्मीलितृणी
स्मीलितॄणि
ସମ୍ବୋଧନ
स्मीलितः / स्मीलितृ
स्मीलितृणी
स्मीलितॄणि
ଦ୍ୱିତୀୟା
स्मीलितृ
स्मीलितृणी
स्मीलितॄणि
ତୃତୀୟା
स्मीलित्रा / स्मीलितृणा
स्मीलितृभ्याम्
स्मीलितृभिः
ଚତୁର୍ଥୀ
स्मीलित्रे / स्मीलितृणे
स्मीलितृभ्याम्
स्मीलितृभ्यः
ପଞ୍ଚମୀ
स्मीलितुः / स्मीलितृणः
स्मीलितृभ्याम्
स्मीलितृभ्यः
ଷଷ୍ଠୀ
स्मीलितुः / स्मीलितृणः
स्मीलित्रोः / स्मीलितृणोः
स्मीलितॄणाम्
ସପ୍ତମୀ
स्मीलितरि / स्मीलितृणि
स्मीलित्रोः / स्मीलितृणोः
स्मीलितृषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
स्मीलितृ
स्मीलितृणी
स्मीलितॄणि
ସମ୍ବୋଧନ
स्मीलितः / स्मीलितृ
स्मीलितृणी
स्मीलितॄणि
ଦ୍ୱିତୀୟା
स्मीलितृ
स्मीलितृणी
स्मीलितॄणि
ତୃତୀୟା
स्मीलित्रा / स्मीलितृणा
स्मीलितृभ्याम्
स्मीलितृभिः
ଚତୁର୍ଥୀ
स्मीलित्रे / स्मीलितृणे
स्मीलितृभ्याम्
स्मीलितृभ्यः
ପଞ୍ଚମୀ
स्मीलितुः / स्मीलितृणः
स्मीलितृभ्याम्
स्मीलितृभ्यः
ଷଷ୍ଠୀ
स्मीलितुः / स्मीलितृणः
स्मीलित्रोः / स्मीलितृणोः
स्मीलितॄणाम्
ସପ୍ତମୀ
स्मीलितरि / स्मीलितृणि
स्मीलित्रोः / स्मीलितृणोः
स्मीलितृषु


ଅନ୍ୟ