स्मीलितवत् ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
स्मीलितवत् / स्मीलितवद्
स्मीलितवती
स्मीलितवन्ति
ಸಂಬೋಧನ
स्मीलितवत् / स्मीलितवद्
स्मीलितवती
स्मीलितवन्ति
ದ್ವಿತೀಯಾ
स्मीलितवत् / स्मीलितवद्
स्मीलितवती
स्मीलितवन्ति
ತೃತೀಯಾ
स्मीलितवता
स्मीलितवद्भ्याम्
स्मीलितवद्भिः
ಚತುರ್ಥೀ
स्मीलितवते
स्मीलितवद्भ्याम्
स्मीलितवद्भ्यः
ಪಂಚಮೀ
स्मीलितवतः
स्मीलितवद्भ्याम्
स्मीलितवद्भ्यः
ಷಷ್ಠೀ
स्मीलितवतः
स्मीलितवतोः
स्मीलितवताम्
ಸಪ್ತಮೀ
स्मीलितवति
स्मीलितवतोः
स्मीलितवत्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
स्मीलितवत् / स्मीलितवद्
स्मीलितवती
स्मीलितवन्ति
ಸಂಬೋಧನ
स्मीलितवत् / स्मीलितवद्
स्मीलितवती
स्मीलितवन्ति
ದ್ವಿತೀಯಾ
स्मीलितवत् / स्मीलितवद्
स्मीलितवती
स्मीलितवन्ति
ತೃತೀಯಾ
स्मीलितवता
स्मीलितवद्भ्याम्
स्मीलितवद्भिः
ಚತುರ್ಥೀ
स्मीलितवते
स्मीलितवद्भ्याम्
स्मीलितवद्भ्यः
ಪಂಚಮೀ
स्मीलितवतः
स्मीलितवद्भ्याम्
स्मीलितवद्भ्यः
ಷಷ್ಠೀ
स्मीलितवतः
स्मीलितवतोः
स्मीलितवताम्
ಸಪ್ತಮೀ
स्मीलितवति
स्मीलितवतोः
स्मीलितवत्सु


ಇತರರು