स्मीलितवत् ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
स्मीलितवत् / स्मीलितवद्
स्मीलितवती
स्मीलितवन्ति
ସମ୍ବୋଧନ
स्मीलितवत् / स्मीलितवद्
स्मीलितवती
स्मीलितवन्ति
ଦ୍ୱିତୀୟା
स्मीलितवत् / स्मीलितवद्
स्मीलितवती
स्मीलितवन्ति
ତୃତୀୟା
स्मीलितवता
स्मीलितवद्भ्याम्
स्मीलितवद्भिः
ଚତୁର୍ଥୀ
स्मीलितवते
स्मीलितवद्भ्याम्
स्मीलितवद्भ्यः
ପଞ୍ଚମୀ
स्मीलितवतः
स्मीलितवद्भ्याम्
स्मीलितवद्भ्यः
ଷଷ୍ଠୀ
स्मीलितवतः
स्मीलितवतोः
स्मीलितवताम्
ସପ୍ତମୀ
स्मीलितवति
स्मीलितवतोः
स्मीलितवत्सु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
स्मीलितवत् / स्मीलितवद्
स्मीलितवती
स्मीलितवन्ति
ସମ୍ବୋଧନ
स्मीलितवत् / स्मीलितवद्
स्मीलितवती
स्मीलितवन्ति
ଦ୍ୱିତୀୟା
स्मीलितवत् / स्मीलितवद्
स्मीलितवती
स्मीलितवन्ति
ତୃତୀୟା
स्मीलितवता
स्मीलितवद्भ्याम्
स्मीलितवद्भिः
ଚତୁର୍ଥୀ
स्मीलितवते
स्मीलितवद्भ्याम्
स्मीलितवद्भ्यः
ପଞ୍ଚମୀ
स्मीलितवतः
स्मीलितवद्भ्याम्
स्मीलितवद्भ्यः
ଷଷ୍ଠୀ
स्मीलितवतः
स्मीलितवतोः
स्मीलितवताम्
ସପ୍ତମୀ
स्मीलितवति
स्मीलितवतोः
स्मीलितवत्सु


ଅନ୍ୟ