स्फेटयत् ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
स्फेटयत् / स्फेटयद्
स्फेटयन्ती
स्फेटयन्ति
ಸಂಬೋಧನ
स्फेटयत् / स्फेटयद्
स्फेटयन्ती
स्फेटयन्ति
ದ್ವಿತೀಯಾ
स्फेटयत् / स्फेटयद्
स्फेटयन्ती
स्फेटयन्ति
ತೃತೀಯಾ
स्फेटयता
स्फेटयद्भ्याम्
स्फेटयद्भिः
ಚತುರ್ಥೀ
स्फेटयते
स्फेटयद्भ्याम्
स्फेटयद्भ्यः
ಪಂಚಮೀ
स्फेटयतः
स्फेटयद्भ्याम्
स्फेटयद्भ्यः
ಷಷ್ಠೀ
स्फेटयतः
स्फेटयतोः
स्फेटयताम्
ಸಪ್ತಮೀ
स्फेटयति
स्फेटयतोः
स्फेटयत्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
स्फेटयत् / स्फेटयद्
स्फेटयन्ती
स्फेटयन्ति
ಸಂಬೋಧನ
स्फेटयत् / स्फेटयद्
स्फेटयन्ती
स्फेटयन्ति
ದ್ವಿತೀಯಾ
स्फेटयत् / स्फेटयद्
स्फेटयन्ती
स्फेटयन्ति
ತೃತೀಯಾ
स्फेटयता
स्फेटयद्भ्याम्
स्फेटयद्भिः
ಚತುರ್ಥೀ
स्फेटयते
स्फेटयद्भ्याम्
स्फेटयद्भ्यः
ಪಂಚಮೀ
स्फेटयतः
स्फेटयद्भ्याम्
स्फेटयद्भ्यः
ಷಷ್ಠೀ
स्फेटयतः
स्फेटयतोः
स्फेटयताम्
ಸಪ್ತಮೀ
स्फेटयति
स्फेटयतोः
स्फेटयत्सु


ಇತರರು