स्फुण्डितवत् ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
स्फुण्डितवत् / स्फुण्डितवद्
स्फुण्डितवती
स्फुण्डितवन्ति
ಸಂಬೋಧನ
स्फुण्डितवत् / स्फुण्डितवद्
स्फुण्डितवती
स्फुण्डितवन्ति
ದ್ವಿತೀಯಾ
स्फुण्डितवत् / स्फुण्डितवद्
स्फुण्डितवती
स्फुण्डितवन्ति
ತೃತೀಯಾ
स्फुण्डितवता
स्फुण्डितवद्भ्याम्
स्फुण्डितवद्भिः
ಚತುರ್ಥೀ
स्फुण्डितवते
स्फुण्डितवद्भ्याम्
स्फुण्डितवद्भ्यः
ಪಂಚಮೀ
स्फुण्डितवतः
स्फुण्डितवद्भ्याम्
स्फुण्डितवद्भ्यः
ಷಷ್ಠೀ
स्फुण्डितवतः
स्फुण्डितवतोः
स्फुण्डितवताम्
ಸಪ್ತಮೀ
स्फुण्डितवति
स्फुण्डितवतोः
स्फुण्डितवत्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
स्फुण्डितवत् / स्फुण्डितवद्
स्फुण्डितवती
स्फुण्डितवन्ति
ಸಂಬೋಧನ
स्फुण्डितवत् / स्फुण्डितवद्
स्फुण्डितवती
स्फुण्डितवन्ति
ದ್ವಿತೀಯಾ
स्फुण्डितवत् / स्फुण्डितवद्
स्फुण्डितवती
स्फुण्डितवन्ति
ತೃತೀಯಾ
स्फुण्डितवता
स्फुण्डितवद्भ्याम्
स्फुण्डितवद्भिः
ಚತುರ್ಥೀ
स्फुण्डितवते
स्फुण्डितवद्भ्याम्
स्फुण्डितवद्भ्यः
ಪಂಚಮೀ
स्फुण्डितवतः
स्फुण्डितवद्भ्याम्
स्फुण्डितवद्भ्यः
ಷಷ್ಠೀ
स्फुण्डितवतः
स्फुण्डितवतोः
स्फुण्डितवताम्
ಸಪ್ತಮೀ
स्फुण्डितवति
स्फुण्डितवतोः
स्फुण्डितवत्सु


ಇತರರು