स्फीतवत् ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
स्फीतवत् / स्फीतवद्
स्फीतवती
स्फीतवन्ति
ಸಂಬೋಧನ
स्फीतवत् / स्फीतवद्
स्फीतवती
स्फीतवन्ति
ದ್ವಿತೀಯಾ
स्फीतवत् / स्फीतवद्
स्फीतवती
स्फीतवन्ति
ತೃತೀಯಾ
स्फीतवता
स्फीतवद्भ्याम्
स्फीतवद्भिः
ಚತುರ್ಥೀ
स्फीतवते
स्फीतवद्भ्याम्
स्फीतवद्भ्यः
ಪಂಚಮೀ
स्फीतवतः
स्फीतवद्भ्याम्
स्फीतवद्भ्यः
ಷಷ್ಠೀ
स्फीतवतः
स्फीतवतोः
स्फीतवताम्
ಸಪ್ತಮೀ
स्फीतवति
स्फीतवतोः
स्फीतवत्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
स्फीतवत् / स्फीतवद्
स्फीतवती
स्फीतवन्ति
ಸಂಬೋಧನ
स्फीतवत् / स्फीतवद्
स्फीतवती
स्फीतवन्ति
ದ್ವಿತೀಯಾ
स्फीतवत् / स्फीतवद्
स्फीतवती
स्फीतवन्ति
ತೃತೀಯಾ
स्फीतवता
स्फीतवद्भ्याम्
स्फीतवद्भिः
ಚತುರ್ಥೀ
स्फीतवते
स्फीतवद्भ्याम्
स्फीतवद्भ्यः
ಪಂಚಮೀ
स्फीतवतः
स्फीतवद्भ्याम्
स्फीतवद्भ्यः
ಷಷ್ಠೀ
स्फीतवतः
स्फीतवतोः
स्फीतवताम्
ಸಪ್ತಮೀ
स्फीतवति
स्फीतवतोः
स्फीतवत्सु


ಇತರರು