स्फीतवत् विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
स्फीतवत् / स्फीतवद्
स्फीतवती
स्फीतवन्ति
संबोधन
स्फीतवत् / स्फीतवद्
स्फीतवती
स्फीतवन्ति
द्वितीया
स्फीतवत् / स्फीतवद्
स्फीतवती
स्फीतवन्ति
तृतीया
स्फीतवता
स्फीतवद्भ्याम्
स्फीतवद्भिः
चतुर्थी
स्फीतवते
स्फीतवद्भ्याम्
स्फीतवद्भ्यः
पंचमी
स्फीतवतः
स्फीतवद्भ्याम्
स्फीतवद्भ्यः
षष्ठी
स्फीतवतः
स्फीतवतोः
स्फीतवताम्
सप्तमी
स्फीतवति
स्फीतवतोः
स्फीतवत्सु
 
एक
द्वि
अनेक
प्रथमा
स्फीतवत् / स्फीतवद्
स्फीतवती
स्फीतवन्ति
सम्बोधन
स्फीतवत् / स्फीतवद्
स्फीतवती
स्फीतवन्ति
द्वितीया
स्फीतवत् / स्फीतवद्
स्फीतवती
स्फीतवन्ति
तृतीया
स्फीतवता
स्फीतवद्भ्याम्
स्फीतवद्भिः
चतुर्थी
स्फीतवते
स्फीतवद्भ्याम्
स्फीतवद्भ्यः
पञ्चमी
स्फीतवतः
स्फीतवद्भ्याम्
स्फीतवद्भ्यः
षष्ठी
स्फीतवतः
स्फीतवतोः
स्फीतवताम्
सप्तमी
स्फीतवति
स्फीतवतोः
स्फीतवत्सु


इतर