स्फलत् ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
स्फलत् / स्फलद्
स्फलन्ती / स्फलती
स्फलन्ति
ಸಂಬೋಧನ
स्फलत् / स्फलद्
स्फलन्ती / स्फलती
स्फलन्ति
ದ್ವಿತೀಯಾ
स्फलत् / स्फलद्
स्फलन्ती / स्फलती
स्फलन्ति
ತೃತೀಯಾ
स्फलता
स्फलद्भ्याम्
स्फलद्भिः
ಚತುರ್ಥೀ
स्फलते
स्फलद्भ्याम्
स्फलद्भ्यः
ಪಂಚಮೀ
स्फलतः
स्फलद्भ्याम्
स्फलद्भ्यः
ಷಷ್ಠೀ
स्फलतः
स्फलतोः
स्फलताम्
ಸಪ್ತಮೀ
स्फलति
स्फलतोः
स्फलत्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
स्फलत् / स्फलद्
स्फलन्ती / स्फलती
स्फलन्ति
ಸಂಬೋಧನ
स्फलत् / स्फलद्
स्फलन्ती / स्फलती
स्फलन्ति
ದ್ವಿತೀಯಾ
स्फलत् / स्फलद्
स्फलन्ती / स्फलती
स्फलन्ति
ತೃತೀಯಾ
स्फलता
स्फलद्भ्याम्
स्फलद्भिः
ಚತುರ್ಥೀ
स्फलते
स्फलद्भ्याम्
स्फलद्भ्यः
ಪಂಚಮೀ
स्फलतः
स्फलद्भ्याम्
स्फलद्भ्यः
ಷಷ್ಠೀ
स्फलतः
स्फलतोः
स्फलताम्
ಸಪ್ತಮೀ
स्फलति
स्फलतोः
स्फलत्सु


ಇತರರು