स्फलत् ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
स्फलत् / स्फलद्
स्फलन्ती / स्फलती
स्फलन्ति
ସମ୍ବୋଧନ
स्फलत् / स्फलद्
स्फलन्ती / स्फलती
स्फलन्ति
ଦ୍ୱିତୀୟା
स्फलत् / स्फलद्
स्फलन्ती / स्फलती
स्फलन्ति
ତୃତୀୟା
स्फलता
स्फलद्भ्याम्
स्फलद्भिः
ଚତୁର୍ଥୀ
स्फलते
स्फलद्भ्याम्
स्फलद्भ्यः
ପଞ୍ଚମୀ
स्फलतः
स्फलद्भ्याम्
स्फलद्भ्यः
ଷଷ୍ଠୀ
स्फलतः
स्फलतोः
स्फलताम्
ସପ୍ତମୀ
स्फलति
स्फलतोः
स्फलत्सु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
स्फलत् / स्फलद्
स्फलन्ती / स्फलती
स्फलन्ति
ସମ୍ବୋଧନ
स्फलत् / स्फलद्
स्फलन्ती / स्फलती
स्फलन्ति
ଦ୍ୱିତୀୟା
स्फलत् / स्फलद्
स्फलन्ती / स्फलती
स्फलन्ति
ତୃତୀୟା
स्फलता
स्फलद्भ्याम्
स्फलद्भिः
ଚତୁର୍ଥୀ
स्फलते
स्फलद्भ्याम्
स्फलद्भ्यः
ପଞ୍ଚମୀ
स्फलतः
स्फलद्भ्याम्
स्फलद्भ्यः
ଷଷ୍ଠୀ
स्फलतः
स्फलतोः
स्फलताम्
ସପ୍ତମୀ
स्फलति
स्फलतोः
स्फलत्सु


ଅନ୍ୟ