स्पाशयितृ ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
स्पाशयितृ
स्पाशयितृणी
स्पाशयितॄणि
ಸಂಬೋಧನ
स्पाशयितः / स्पाशयितृ
स्पाशयितृणी
स्पाशयितॄणि
ದ್ವಿತೀಯಾ
स्पाशयितृ
स्पाशयितृणी
स्पाशयितॄणि
ತೃತೀಯಾ
स्पाशयित्रा / स्पाशयितृणा
स्पाशयितृभ्याम्
स्पाशयितृभिः
ಚತುರ್ಥೀ
स्पाशयित्रे / स्पाशयितृणे
स्पाशयितृभ्याम्
स्पाशयितृभ्यः
ಪಂಚಮೀ
स्पाशयितुः / स्पाशयितृणः
स्पाशयितृभ्याम्
स्पाशयितृभ्यः
ಷಷ್ಠೀ
स्पाशयितुः / स्पाशयितृणः
स्पाशयित्रोः / स्पाशयितृणोः
स्पाशयितॄणाम्
ಸಪ್ತಮೀ
स्पाशयितरि / स्पाशयितृणि
स्पाशयित्रोः / स्पाशयितृणोः
स्पाशयितृषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
स्पाशयितृ
स्पाशयितृणी
स्पाशयितॄणि
ಸಂಬೋಧನ
स्पाशयितः / स्पाशयितृ
स्पाशयितृणी
स्पाशयितॄणि
ದ್ವಿತೀಯಾ
स्पाशयितृ
स्पाशयितृणी
स्पाशयितॄणि
ತೃತೀಯಾ
स्पाशयित्रा / स्पाशयितृणा
स्पाशयितृभ्याम्
स्पाशयितृभिः
ಚತುರ್ಥೀ
स्पाशयित्रे / स्पाशयितृणे
स्पाशयितृभ्याम्
स्पाशयितृभ्यः
ಪಂಚಮೀ
स्पाशयितुः / स्पाशयितृणः
स्पाशयितृभ्याम्
स्पाशयितृभ्यः
ಷಷ್ಠೀ
स्पाशयितुः / स्पाशयितृणः
स्पाशयित्रोः / स्पाशयितृणोः
स्पाशयितॄणाम्
ಸಪ್ತಮೀ
स्पाशयितरि / स्पाशयितृणि
स्पाशयित्रोः / स्पाशयितृणोः
स्पाशयितृषु


ಇತರರು