स्पाशयितृ ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
स्पाशयितृ
स्पाशयितृणी
स्पाशयितॄणि
ସମ୍ବୋଧନ
स्पाशयितः / स्पाशयितृ
स्पाशयितृणी
स्पाशयितॄणि
ଦ୍ୱିତୀୟା
स्पाशयितृ
स्पाशयितृणी
स्पाशयितॄणि
ତୃତୀୟା
स्पाशयित्रा / स्पाशयितृणा
स्पाशयितृभ्याम्
स्पाशयितृभिः
ଚତୁର୍ଥୀ
स्पाशयित्रे / स्पाशयितृणे
स्पाशयितृभ्याम्
स्पाशयितृभ्यः
ପଞ୍ଚମୀ
स्पाशयितुः / स्पाशयितृणः
स्पाशयितृभ्याम्
स्पाशयितृभ्यः
ଷଷ୍ଠୀ
स्पाशयितुः / स्पाशयितृणः
स्पाशयित्रोः / स्पाशयितृणोः
स्पाशयितॄणाम्
ସପ୍ତମୀ
स्पाशयितरि / स्पाशयितृणि
स्पाशयित्रोः / स्पाशयितृणोः
स्पाशयितृषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
स्पाशयितृ
स्पाशयितृणी
स्पाशयितॄणि
ସମ୍ବୋଧନ
स्पाशयितः / स्पाशयितृ
स्पाशयितृणी
स्पाशयितॄणि
ଦ୍ୱିତୀୟା
स्पाशयितृ
स्पाशयितृणी
स्पाशयितॄणि
ତୃତୀୟା
स्पाशयित्रा / स्पाशयितृणा
स्पाशयितृभ्याम्
स्पाशयितृभिः
ଚତୁର୍ଥୀ
स्पाशयित्रे / स्पाशयितृणे
स्पाशयितृभ्याम्
स्पाशयितृभ्यः
ପଞ୍ଚମୀ
स्पाशयितुः / स्पाशयितृणः
स्पाशयितृभ्याम्
स्पाशयितृभ्यः
ଷଷ୍ଠୀ
स्पाशयितुः / स्पाशयितृणः
स्पाशयित्रोः / स्पाशयितृणोः
स्पाशयितॄणाम्
ସପ୍ତମୀ
स्पाशयितरि / स्पाशयितृणि
स्पाशयित्रोः / स्पाशयितृणोः
स्पाशयितृषु


ଅନ୍ୟ