स्पर्धितृ ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
स्पर्धितृ
स्पर्धितृणी
स्पर्धितॄणि
ಸಂಬೋಧನ
स्पर्धितः / स्पर्धितृ
स्पर्धितृणी
स्पर्धितॄणि
ದ್ವಿತೀಯಾ
स्पर्धितृ
स्पर्धितृणी
स्पर्धितॄणि
ತೃತೀಯಾ
स्पर्धित्रा / स्पर्धितृणा
स्पर्धितृभ्याम्
स्पर्धितृभिः
ಚತುರ್ಥೀ
स्पर्धित्रे / स्पर्धितृणे
स्पर्धितृभ्याम्
स्पर्धितृभ्यः
ಪಂಚಮೀ
स्पर्धितुः / स्पर्धितृणः
स्पर्धितृभ्याम्
स्पर्धितृभ्यः
ಷಷ್ಠೀ
स्पर्धितुः / स्पर्धितृणः
स्पर्धित्रोः / स्पर्धितृणोः
स्पर्धितॄणाम्
ಸಪ್ತಮೀ
स्पर्धितरि / स्पर्धितृणि
स्पर्धित्रोः / स्पर्धितृणोः
स्पर्धितृषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
स्पर्धितृ
स्पर्धितृणी
स्पर्धितॄणि
ಸಂಬೋಧನ
स्पर्धितः / स्पर्धितृ
स्पर्धितृणी
स्पर्धितॄणि
ದ್ವಿತೀಯಾ
स्पर्धितृ
स्पर्धितृणी
स्पर्धितॄणि
ತೃತೀಯಾ
स्पर्धित्रा / स्पर्धितृणा
स्पर्धितृभ्याम्
स्पर्धितृभिः
ಚತುರ್ಥೀ
स्पर्धित्रे / स्पर्धितृणे
स्पर्धितृभ्याम्
स्पर्धितृभ्यः
ಪಂಚಮೀ
स्पर्धितुः / स्पर्धितृणः
स्पर्धितृभ्याम्
स्पर्धितृभ्यः
ಷಷ್ಠೀ
स्पर्धितुः / स्पर्धितृणः
स्पर्धित्रोः / स्पर्धितृणोः
स्पर्धितॄणाम्
ಸಪ್ತಮೀ
स्पर्धितरि / स्पर्धितृणि
स्पर्धित्रोः / स्पर्धितृणोः
स्पर्धितृषु


ಇತರರು