स्पन्दितृ ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
स्पन्दितृ
स्पन्दितृणी
स्पन्दितॄणि
ಸಂಬೋಧನ
स्पन्दितः / स्पन्दितृ
स्पन्दितृणी
स्पन्दितॄणि
ದ್ವಿತೀಯಾ
स्पन्दितृ
स्पन्दितृणी
स्पन्दितॄणि
ತೃತೀಯಾ
स्पन्दित्रा / स्पन्दितृणा
स्पन्दितृभ्याम्
स्पन्दितृभिः
ಚತುರ್ಥೀ
स्पन्दित्रे / स्पन्दितृणे
स्पन्दितृभ्याम्
स्पन्दितृभ्यः
ಪಂಚಮೀ
स्पन्दितुः / स्पन्दितृणः
स्पन्दितृभ्याम्
स्पन्दितृभ्यः
ಷಷ್ಠೀ
स्पन्दितुः / स्पन्दितृणः
स्पन्दित्रोः / स्पन्दितृणोः
स्पन्दितॄणाम्
ಸಪ್ತಮೀ
स्पन्दितरि / स्पन्दितृणि
स्पन्दित्रोः / स्पन्दितृणोः
स्पन्दितृषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
स्पन्दितृ
स्पन्दितृणी
स्पन्दितॄणि
ಸಂಬೋಧನ
स्पन्दितः / स्पन्दितृ
स्पन्दितृणी
स्पन्दितॄणि
ದ್ವಿತೀಯಾ
स्पन्दितृ
स्पन्दितृणी
स्पन्दितॄणि
ತೃತೀಯಾ
स्पन्दित्रा / स्पन्दितृणा
स्पन्दितृभ्याम्
स्पन्दितृभिः
ಚತುರ್ಥೀ
स्पन्दित्रे / स्पन्दितृणे
स्पन्दितृभ्याम्
स्पन्दितृभ्यः
ಪಂಚಮೀ
स्पन्दितुः / स्पन्दितृणः
स्पन्दितृभ्याम्
स्पन्दितृभ्यः
ಷಷ್ಠೀ
स्पन्दितुः / स्पन्दितृणः
स्पन्दित्रोः / स्पन्दितृणोः
स्पन्दितॄणाम्
ಸಪ್ತಮೀ
स्पन्दितरि / स्पन्दितृणि
स्पन्दित्रोः / स्पन्दितृणोः
स्पन्दितृषु


ಇತರರು