स्पन्दितृ ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
स्पन्दितृ
स्पन्दितृणी
स्पन्दितॄणि
ସମ୍ବୋଧନ
स्पन्दितः / स्पन्दितृ
स्पन्दितृणी
स्पन्दितॄणि
ଦ୍ୱିତୀୟା
स्पन्दितृ
स्पन्दितृणी
स्पन्दितॄणि
ତୃତୀୟା
स्पन्दित्रा / स्पन्दितृणा
स्पन्दितृभ्याम्
स्पन्दितृभिः
ଚତୁର୍ଥୀ
स्पन्दित्रे / स्पन्दितृणे
स्पन्दितृभ्याम्
स्पन्दितृभ्यः
ପଞ୍ଚମୀ
स्पन्दितुः / स्पन्दितृणः
स्पन्दितृभ्याम्
स्पन्दितृभ्यः
ଷଷ୍ଠୀ
स्पन्दितुः / स्पन्दितृणः
स्पन्दित्रोः / स्पन्दितृणोः
स्पन्दितॄणाम्
ସପ୍ତମୀ
स्पन्दितरि / स्पन्दितृणि
स्पन्दित्रोः / स्पन्दितृणोः
स्पन्दितृषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
स्पन्दितृ
स्पन्दितृणी
स्पन्दितॄणि
ସମ୍ବୋଧନ
स्पन्दितः / स्पन्दितृ
स्पन्दितृणी
स्पन्दितॄणि
ଦ୍ୱିତୀୟା
स्पन्दितृ
स्पन्दितृणी
स्पन्दितॄणि
ତୃତୀୟା
स्पन्दित्रा / स्पन्दितृणा
स्पन्दितृभ्याम्
स्पन्दितृभिः
ଚତୁର୍ଥୀ
स्पन्दित्रे / स्पन्दितृणे
स्पन्दितृभ्याम्
स्पन्दितृभ्यः
ପଞ୍ଚମୀ
स्पन्दितुः / स्पन्दितृणः
स्पन्दितृभ्याम्
स्पन्दितृभ्यः
ଷଷ୍ଠୀ
स्पन्दितुः / स्पन्दितृणः
स्पन्दित्रोः / स्पन्दितृणोः
स्पन्दितॄणाम्
ସପ୍ତମୀ
स्पन्दितरि / स्पन्दितृणि
स्पन्दित्रोः / स्पन्दितृणोः
स्पन्दितृषु


ଅନ୍ୟ