स्नुह्यत् ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
स्नुह्यत् / स्नुह्यद्
स्नुह्यन्ती
स्नुह्यन्ति
ಸಂಬೋಧನ
स्नुह्यत् / स्नुह्यद्
स्नुह्यन्ती
स्नुह्यन्ति
ದ್ವಿತೀಯಾ
स्नुह्यत् / स्नुह्यद्
स्नुह्यन्ती
स्नुह्यन्ति
ತೃತೀಯಾ
स्नुह्यता
स्नुह्यद्भ्याम्
स्नुह्यद्भिः
ಚತುರ್ಥೀ
स्नुह्यते
स्नुह्यद्भ्याम्
स्नुह्यद्भ्यः
ಪಂಚಮೀ
स्नुह्यतः
स्नुह्यद्भ्याम्
स्नुह्यद्भ्यः
ಷಷ್ಠೀ
स्नुह्यतः
स्नुह्यतोः
स्नुह्यताम्
ಸಪ್ತಮೀ
स्नुह्यति
स्नुह्यतोः
स्नुह्यत्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
स्नुह्यत् / स्नुह्यद्
स्नुह्यन्ती
स्नुह्यन्ति
ಸಂಬೋಧನ
स्नुह्यत् / स्नुह्यद्
स्नुह्यन्ती
स्नुह्यन्ति
ದ್ವಿತೀಯಾ
स्नुह्यत् / स्नुह्यद्
स्नुह्यन्ती
स्नुह्यन्ति
ತೃತೀಯಾ
स्नुह्यता
स्नुह्यद्भ्याम्
स्नुह्यद्भिः
ಚತುರ್ಥೀ
स्नुह्यते
स्नुह्यद्भ्याम्
स्नुह्यद्भ्यः
ಪಂಚಮೀ
स्नुह्यतः
स्नुह्यद्भ्याम्
स्नुह्यद्भ्यः
ಷಷ್ಠೀ
स्नुह्यतः
स्नुह्यतोः
स्नुह्यताम्
ಸಪ್ತಮೀ
स्नुह्यति
स्नुह्यतोः
स्नुह्यत्सु


ಇತರರು