स्नुह्यत् ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
स्नुह्यत् / स्नुह्यद्
स्नुह्यन्ती
स्नुह्यन्ति
ସମ୍ବୋଧନ
स्नुह्यत् / स्नुह्यद्
स्नुह्यन्ती
स्नुह्यन्ति
ଦ୍ୱିତୀୟା
स्नुह्यत् / स्नुह्यद्
स्नुह्यन्ती
स्नुह्यन्ति
ତୃତୀୟା
स्नुह्यता
स्नुह्यद्भ्याम्
स्नुह्यद्भिः
ଚତୁର୍ଥୀ
स्नुह्यते
स्नुह्यद्भ्याम्
स्नुह्यद्भ्यः
ପଞ୍ଚମୀ
स्नुह्यतः
स्नुह्यद्भ्याम्
स्नुह्यद्भ्यः
ଷଷ୍ଠୀ
स्नुह्यतः
स्नुह्यतोः
स्नुह्यताम्
ସପ୍ତମୀ
स्नुह्यति
स्नुह्यतोः
स्नुह्यत्सु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
स्नुह्यत् / स्नुह्यद्
स्नुह्यन्ती
स्नुह्यन्ति
ସମ୍ବୋଧନ
स्नुह्यत् / स्नुह्यद्
स्नुह्यन्ती
स्नुह्यन्ति
ଦ୍ୱିତୀୟା
स्नुह्यत् / स्नुह्यद्
स्नुह्यन्ती
स्नुह्यन्ति
ତୃତୀୟା
स्नुह्यता
स्नुह्यद्भ्याम्
स्नुह्यद्भिः
ଚତୁର୍ଥୀ
स्नुह्यते
स्नुह्यद्भ्याम्
स्नुह्यद्भ्यः
ପଞ୍ଚମୀ
स्नुह्यतः
स्नुह्यद्भ्याम्
स्नुह्यद्भ्यः
ଷଷ୍ଠୀ
स्नुह्यतः
स्नुह्यतोः
स्नुह्यताम्
ସପ୍ତମୀ
स्नुह्यति
स्नुह्यतोः
स्नुह्यत्सु


ଅନ୍ୟ