स्नुह्यत् विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
स्नुह्यत् / स्नुह्यद्
स्नुह्यन्ती
स्नुह्यन्ति
संबोधन
स्नुह्यत् / स्नुह्यद्
स्नुह्यन्ती
स्नुह्यन्ति
द्वितीया
स्नुह्यत् / स्नुह्यद्
स्नुह्यन्ती
स्नुह्यन्ति
तृतीया
स्नुह्यता
स्नुह्यद्भ्याम्
स्नुह्यद्भिः
चतुर्थी
स्नुह्यते
स्नुह्यद्भ्याम्
स्नुह्यद्भ्यः
पंचमी
स्नुह्यतः
स्नुह्यद्भ्याम्
स्नुह्यद्भ्यः
षष्ठी
स्नुह्यतः
स्नुह्यतोः
स्नुह्यताम्
सप्तमी
स्नुह्यति
स्नुह्यतोः
स्नुह्यत्सु
 
एक
द्वि
अनेक
प्रथमा
स्नुह्यत् / स्नुह्यद्
स्नुह्यन्ती
स्नुह्यन्ति
सम्बोधन
स्नुह्यत् / स्नुह्यद्
स्नुह्यन्ती
स्नुह्यन्ति
द्वितीया
स्नुह्यत् / स्नुह्यद्
स्नुह्यन्ती
स्नुह्यन्ति
तृतीया
स्नुह्यता
स्नुह्यद्भ्याम्
स्नुह्यद्भिः
चतुर्थी
स्नुह्यते
स्नुह्यद्भ्याम्
स्नुह्यद्भ्यः
पञ्चमी
स्नुह्यतः
स्नुह्यद्भ्याम्
स्नुह्यद्भ्यः
षष्ठी
स्नुह्यतः
स्नुह्यतोः
स्नुह्यताम्
सप्तमी
स्नुह्यति
स्नुह्यतोः
स्नुह्यत्सु


इतर