स्नुषा ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
स्नुषा
स्नुषे
स्नुषाः
ಸಂಬೋಧನ
स्नुषे
स्नुषे
स्नुषाः
ದ್ವಿತೀಯಾ
स्नुषाम्
स्नुषे
स्नुषाः
ತೃತೀಯಾ
स्नुषया
स्नुषाभ्याम्
स्नुषाभिः
ಚತುರ್ಥೀ
स्नुषायै
स्नुषाभ्याम्
स्नुषाभ्यः
ಪಂಚಮೀ
स्नुषायाः
स्नुषाभ्याम्
स्नुषाभ्यः
ಷಷ್ಠೀ
स्नुषायाः
स्नुषयोः
स्नुषाणाम्
ಸಪ್ತಮೀ
स्नुषायाम्
स्नुषयोः
स्नुषासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
स्नुषा
स्नुषे
स्नुषाः
ಸಂಬೋಧನ
स्नुषे
स्नुषे
स्नुषाः
ದ್ವಿತೀಯಾ
स्नुषाम्
स्नुषे
स्नुषाः
ತೃತೀಯಾ
स्नुषया
स्नुषाभ्याम्
स्नुषाभिः
ಚತುರ್ಥೀ
स्नुषायै
स्नुषाभ्याम्
स्नुषाभ्यः
ಪಂಚಮೀ
स्नुषायाः
स्नुषाभ्याम्
स्नुषाभ्यः
ಷಷ್ಠೀ
स्नुषायाः
स्नुषयोः
स्नुषाणाम्
ಸಪ್ತಮೀ
स्नुषायाम्
स्नुषयोः
स्नुषासु