स्नुषा विभक्तीरूपे

(स्त्रीलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
स्नुषा
स्नुषे
स्नुषाः
संबोधन
स्नुषे
स्नुषे
स्नुषाः
द्वितीया
स्नुषाम्
स्नुषे
स्नुषाः
तृतीया
स्नुषया
स्नुषाभ्याम्
स्नुषाभिः
चतुर्थी
स्नुषायै
स्नुषाभ्याम्
स्नुषाभ्यः
पंचमी
स्नुषायाः
स्नुषाभ्याम्
स्नुषाभ्यः
षष्ठी
स्नुषायाः
स्नुषयोः
स्नुषाणाम्
सप्तमी
स्नुषायाम्
स्नुषयोः
स्नुषासु
 
एक
द्वि
अनेक
प्रथमा
स्नुषा
स्नुषे
स्नुषाः
सम्बोधन
स्नुषे
स्नुषे
स्नुषाः
द्वितीया
स्नुषाम्
स्नुषे
स्नुषाः
तृतीया
स्नुषया
स्नुषाभ्याम्
स्नुषाभिः
चतुर्थी
स्नुषायै
स्नुषाभ्याम्
स्नुषाभ्यः
पञ्चमी
स्नुषायाः
स्नुषाभ्याम्
स्नुषाभ्यः
षष्ठी
स्नुषायाः
स्नुषयोः
स्नुषाणाम्
सप्तमी
स्नुषायाम्
स्नुषयोः
स्नुषासु