स्निह् ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
स्निक् / स्निग् / स्निट् / स्निड्
स्निहौ
स्निहः
ಸಂಬೋಧನ
स्निक् / स्निग् / स्निट् / स्निड्
स्निहौ
स्निहः
ದ್ವಿತೀಯಾ
स्निहम्
स्निहौ
स्निहः
ತೃತೀಯಾ
स्निहा
स्निग्भ्याम् / स्निड्भ्याम्
स्निग्भिः / स्निड्भिः
ಚತುರ್ಥೀ
स्निहे
स्निग्भ्याम् / स्निड्भ्याम्
स्निग्भ्यः / स्निड्भ्यः
ಪಂಚಮೀ
स्निहः
स्निग्भ्याम् / स्निड्भ्याम्
स्निग्भ्यः / स्निड्भ्यः
ಷಷ್ಠೀ
स्निहः
स्निहोः
स्निहाम्
ಸಪ್ತಮೀ
स्निहि
स्निहोः
स्निक्षु / स्निट्त्सु / स्निट्सु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
स्निक् / स्निग् / स्निट् / स्निड्
स्निहौ
स्निहः
ಸಂಬೋಧನ
स्निक् / स्निग् / स्निट् / स्निड्
स्निहौ
स्निहः
ದ್ವಿತೀಯಾ
स्निहम्
स्निहौ
स्निहः
ತೃತೀಯಾ
स्निहा
स्निग्भ्याम् / स्निड्भ्याम्
स्निग्भिः / स्निड्भिः
ಚತುರ್ಥೀ
स्निहे
स्निग्भ्याम् / स्निड्भ्याम्
स्निग्भ्यः / स्निड्भ्यः
ಪಂಚಮೀ
स्निहः
स्निग्भ्याम् / स्निड्भ्याम्
स्निग्भ्यः / स्निड्भ्यः
ಷಷ್ಠೀ
स्निहः
स्निहोः
स्निहाम्
ಸಪ್ತಮೀ
स्निहि
स्निहोः
स्निक्षु / स्निट्त्सु / स्निट्सु
ಇತರರು