स्निह् ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
स्निक् / स्निग् / स्निट् / स्निड्
स्निहौ
स्निहः
ସମ୍ବୋଧନ
स्निक् / स्निग् / स्निट् / स्निड्
स्निहौ
स्निहः
ଦ୍ୱିତୀୟା
स्निहम्
स्निहौ
स्निहः
ତୃତୀୟା
स्निहा
स्निग्भ्याम् / स्निड्भ्याम्
स्निग्भिः / स्निड्भिः
ଚତୁର୍ଥୀ
स्निहे
स्निग्भ्याम् / स्निड्भ्याम्
स्निग्भ्यः / स्निड्भ्यः
ପଞ୍ଚମୀ
स्निहः
स्निग्भ्याम् / स्निड्भ्याम्
स्निग्भ्यः / स्निड्भ्यः
ଷଷ୍ଠୀ
स्निहः
स्निहोः
स्निहाम्
ସପ୍ତମୀ
स्निहि
स्निहोः
स्निक्षु / स्निट्त्सु / स्निट्सु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
स्निक् / स्निग् / स्निट् / स्निड्
स्निहौ
स्निहः
ସମ୍ବୋଧନ
स्निक् / स्निग् / स्निट् / स्निड्
स्निहौ
स्निहः
ଦ୍ୱିତୀୟା
स्निहम्
स्निहौ
स्निहः
ତୃତୀୟା
स्निहा
स्निग्भ्याम् / स्निड्भ्याम्
स्निग्भिः / स्निड्भिः
ଚତୁର୍ଥୀ
स्निहे
स्निग्भ्याम् / स्निड्भ्याम्
स्निग्भ्यः / स्निड्भ्यः
ପଞ୍ଚମୀ
स्निहः
स्निग्भ्याम् / स्निड्भ्याम्
स्निग्भ्यः / स्निड्भ्यः
ଷଷ୍ଠୀ
स्निहः
स्निहोः
स्निहाम्
ସପ୍ତମୀ
स्निहि
स्निहोः
स्निक्षु / स्निट्त्सु / स्निट्सु
ଅନ୍ୟ