स्थुडितृ ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
स्थुडितृ
स्थुडितृणी
स्थुडितॄणि
ಸಂಬೋಧನ
स्थुडितः / स्थुडितृ
स्थुडितृणी
स्थुडितॄणि
ದ್ವಿತೀಯಾ
स्थुडितृ
स्थुडितृणी
स्थुडितॄणि
ತೃತೀಯಾ
स्थुडित्रा / स्थुडितृणा
स्थुडितृभ्याम्
स्थुडितृभिः
ಚತುರ್ಥೀ
स्थुडित्रे / स्थुडितृणे
स्थुडितृभ्याम्
स्थुडितृभ्यः
ಪಂಚಮೀ
स्थुडितुः / स्थुडितृणः
स्थुडितृभ्याम्
स्थुडितृभ्यः
ಷಷ್ಠೀ
स्थुडितुः / स्थुडितृणः
स्थुडित्रोः / स्थुडितृणोः
स्थुडितॄणाम्
ಸಪ್ತಮೀ
स्थुडितरि / स्थुडितृणि
स्थुडित्रोः / स्थुडितृणोः
स्थुडितृषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
स्थुडितृ
स्थुडितृणी
स्थुडितॄणि
ಸಂಬೋಧನ
स्थुडितः / स्थुडितृ
स्थुडितृणी
स्थुडितॄणि
ದ್ವಿತೀಯಾ
स्थुडितृ
स्थुडितृणी
स्थुडितॄणि
ತೃತೀಯಾ
स्थुडित्रा / स्थुडितृणा
स्थुडितृभ्याम्
स्थुडितृभिः
ಚತುರ್ಥೀ
स्थुडित्रे / स्थुडितृणे
स्थुडितृभ्याम्
स्थुडितृभ्यः
ಪಂಚಮೀ
स्थुडितुः / स्थुडितृणः
स्थुडितृभ्याम्
स्थुडितृभ्यः
ಷಷ್ಠೀ
स्थुडितुः / स्थुडितृणः
स्थुडित्रोः / स्थुडितृणोः
स्थुडितॄणाम्
ಸಪ್ತಮೀ
स्थुडितरि / स्थुडितृणि
स्थुडित्रोः / स्थुडितृणोः
स्थुडितृषु


ಇತರರು