स्थुडितृ ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
स्थुडितृ
स्थुडितृणी
स्थुडितॄणि
ସମ୍ବୋଧନ
स्थुडितः / स्थुडितृ
स्थुडितृणी
स्थुडितॄणि
ଦ୍ୱିତୀୟା
स्थुडितृ
स्थुडितृणी
स्थुडितॄणि
ତୃତୀୟା
स्थुडित्रा / स्थुडितृणा
स्थुडितृभ्याम्
स्थुडितृभिः
ଚତୁର୍ଥୀ
स्थुडित्रे / स्थुडितृणे
स्थुडितृभ्याम्
स्थुडितृभ्यः
ପଞ୍ଚମୀ
स्थुडितुः / स्थुडितृणः
स्थुडितृभ्याम्
स्थुडितृभ्यः
ଷଷ୍ଠୀ
स्थुडितुः / स्थुडितृणः
स्थुडित्रोः / स्थुडितृणोः
स्थुडितॄणाम्
ସପ୍ତମୀ
स्थुडितरि / स्थुडितृणि
स्थुडित्रोः / स्थुडितृणोः
स्थुडितृषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
स्थुडितृ
स्थुडितृणी
स्थुडितॄणि
ସମ୍ବୋଧନ
स्थुडितः / स्थुडितृ
स्थुडितृणी
स्थुडितॄणि
ଦ୍ୱିତୀୟା
स्थुडितृ
स्थुडितृणी
स्थुडितॄणि
ତୃତୀୟା
स्थुडित्रा / स्थुडितृणा
स्थुडितृभ्याम्
स्थुडितृभिः
ଚତୁର୍ଥୀ
स्थुडित्रे / स्थुडितृणे
स्थुडितृभ्याम्
स्थुडितृभ्यः
ପଞ୍ଚମୀ
स्थुडितुः / स्थुडितृणः
स्थुडितृभ्याम्
स्थुडितृभ्यः
ଷଷ୍ଠୀ
स्थुडितुः / स्थुडितृणः
स्थुडित्रोः / स्थुडितृणोः
स्थुडितॄणाम्
ସପ୍ତମୀ
स्थुडितरि / स्थुडितृणि
स्थुडित्रोः / स्थुडितृणोः
स्थुडितृषु


ଅନ୍ୟ