स्थगितृ ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
स्थगितृ
स्थगितृणी
स्थगितॄणि
ಸಂಬೋಧನ
स्थगितः / स्थगितृ
स्थगितृणी
स्थगितॄणि
ದ್ವಿತೀಯಾ
स्थगितृ
स्थगितृणी
स्थगितॄणि
ತೃತೀಯಾ
स्थगित्रा / स्थगितृणा
स्थगितृभ्याम्
स्थगितृभिः
ಚತುರ್ಥೀ
स्थगित्रे / स्थगितृणे
स्थगितृभ्याम्
स्थगितृभ्यः
ಪಂಚಮೀ
स्थगितुः / स्थगितृणः
स्थगितृभ्याम्
स्थगितृभ्यः
ಷಷ್ಠೀ
स्थगितुः / स्थगितृणः
स्थगित्रोः / स्थगितृणोः
स्थगितॄणाम्
ಸಪ್ತಮೀ
स्थगितरि / स्थगितृणि
स्थगित्रोः / स्थगितृणोः
स्थगितृषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
स्थगितृ
स्थगितृणी
स्थगितॄणि
ಸಂಬೋಧನ
स्थगितः / स्थगितृ
स्थगितृणी
स्थगितॄणि
ದ್ವಿತೀಯಾ
स्थगितृ
स्थगितृणी
स्थगितॄणि
ತೃತೀಯಾ
स्थगित्रा / स्थगितृणा
स्थगितृभ्याम्
स्थगितृभिः
ಚತುರ್ಥೀ
स्थगित्रे / स्थगितृणे
स्थगितृभ्याम्
स्थगितृभ्यः
ಪಂಚಮೀ
स्थगितुः / स्थगितृणः
स्थगितृभ्याम्
स्थगितृभ्यः
ಷಷ್ಠೀ
स्थगितुः / स्थगितृणः
स्थगित्रोः / स्थगितृणोः
स्थगितॄणाम्
ಸಪ್ತಮೀ
स्थगितरि / स्थगितृणि
स्थगित्रोः / स्थगितृणोः
स्थगितृषु


ಇತರರು