स्थगितृ ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
स्थगितृ
स्थगितृणी
स्थगितॄणि
ସମ୍ବୋଧନ
स्थगितः / स्थगितृ
स्थगितृणी
स्थगितॄणि
ଦ୍ୱିତୀୟା
स्थगितृ
स्थगितृणी
स्थगितॄणि
ତୃତୀୟା
स्थगित्रा / स्थगितृणा
स्थगितृभ्याम्
स्थगितृभिः
ଚତୁର୍ଥୀ
स्थगित्रे / स्थगितृणे
स्थगितृभ्याम्
स्थगितृभ्यः
ପଞ୍ଚମୀ
स्थगितुः / स्थगितृणः
स्थगितृभ्याम्
स्थगितृभ्यः
ଷଷ୍ଠୀ
स्थगितुः / स्थगितृणः
स्थगित्रोः / स्थगितृणोः
स्थगितॄणाम्
ସପ୍ତମୀ
स्थगितरि / स्थगितृणि
स्थगित्रोः / स्थगितृणोः
स्थगितृषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
स्थगितृ
स्थगितृणी
स्थगितॄणि
ସମ୍ବୋଧନ
स्थगितः / स्थगितृ
स्थगितृणी
स्थगितॄणि
ଦ୍ୱିତୀୟା
स्थगितृ
स्थगितृणी
स्थगितॄणि
ତୃତୀୟା
स्थगित्रा / स्थगितृणा
स्थगितृभ्याम्
स्थगितृभिः
ଚତୁର୍ଥୀ
स्थगित्रे / स्थगितृणे
स्थगितृभ्याम्
स्थगितृभ्यः
ପଞ୍ଚମୀ
स्थगितुः / स्थगितृणः
स्थगितृभ्याम्
स्थगितृभ्यः
ଷଷ୍ଠୀ
स्थगितुः / स्थगितृणः
स्थगित्रोः / स्थगितृणोः
स्थगितॄणाम्
ସପ୍ତମୀ
स्थगितरि / स्थगितृणि
स्थगित्रोः / स्थगितृणोः
स्थगितृषु


ଅନ୍ୟ