स्थगितृ विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
स्थगितृ
स्थगितृणी
स्थगितॄणि
संबोधन
स्थगितः / स्थगितृ
स्थगितृणी
स्थगितॄणि
द्वितीया
स्थगितृ
स्थगितृणी
स्थगितॄणि
तृतीया
स्थगित्रा / स्थगितृणा
स्थगितृभ्याम्
स्थगितृभिः
चतुर्थी
स्थगित्रे / स्थगितृणे
स्थगितृभ्याम्
स्थगितृभ्यः
पंचमी
स्थगितुः / स्थगितृणः
स्थगितृभ्याम्
स्थगितृभ्यः
षष्ठी
स्थगितुः / स्थगितृणः
स्थगित्रोः / स्थगितृणोः
स्थगितॄणाम्
सप्तमी
स्थगितरि / स्थगितृणि
स्थगित्रोः / स्थगितृणोः
स्थगितृषु
 
एक
द्वि
अनेक
प्रथमा
स्थगितृ
स्थगितृणी
स्थगितॄणि
सम्बोधन
स्थगितः / स्थगितृ
स्थगितृणी
स्थगितॄणि
द्वितीया
स्थगितृ
स्थगितृणी
स्थगितॄणि
तृतीया
स्थगित्रा / स्थगितृणा
स्थगितृभ्याम्
स्थगितृभिः
चतुर्थी
स्थगित्रे / स्थगितृणे
स्थगितृभ्याम्
स्थगितृभ्यः
पञ्चमी
स्थगितुः / स्थगितृणः
स्थगितृभ्याम्
स्थगितृभ्यः
षष्ठी
स्थगितुः / स्थगितृणः
स्थगित्रोः / स्थगितृणोः
स्थगितॄणाम्
सप्तमी
स्थगितरि / स्थगितृणि
स्थगित्रोः / स्थगितृणोः
स्थगितृषु


इतर