स्तोचितवत् ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
स्तोचितवत् / स्तोचितवद्
स्तोचितवती
स्तोचितवन्ति
ಸಂಬೋಧನ
स्तोचितवत् / स्तोचितवद्
स्तोचितवती
स्तोचितवन्ति
ದ್ವಿತೀಯಾ
स्तोचितवत् / स्तोचितवद्
स्तोचितवती
स्तोचितवन्ति
ತೃತೀಯಾ
स्तोचितवता
स्तोचितवद्भ्याम्
स्तोचितवद्भिः
ಚತುರ್ಥೀ
स्तोचितवते
स्तोचितवद्भ्याम्
स्तोचितवद्भ्यः
ಪಂಚಮೀ
स्तोचितवतः
स्तोचितवद्भ्याम्
स्तोचितवद्भ्यः
ಷಷ್ಠೀ
स्तोचितवतः
स्तोचितवतोः
स्तोचितवताम्
ಸಪ್ತಮೀ
स्तोचितवति
स्तोचितवतोः
स्तोचितवत्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
स्तोचितवत् / स्तोचितवद्
स्तोचितवती
स्तोचितवन्ति
ಸಂಬೋಧನ
स्तोचितवत् / स्तोचितवद्
स्तोचितवती
स्तोचितवन्ति
ದ್ವಿತೀಯಾ
स्तोचितवत् / स्तोचितवद्
स्तोचितवती
स्तोचितवन्ति
ತೃತೀಯಾ
स्तोचितवता
स्तोचितवद्भ्याम्
स्तोचितवद्भिः
ಚತುರ್ಥೀ
स्तोचितवते
स्तोचितवद्भ्याम्
स्तोचितवद्भ्यः
ಪಂಚಮೀ
स्तोचितवतः
स्तोचितवद्भ्याम्
स्तोचितवद्भ्यः
ಷಷ್ಠೀ
स्तोचितवतः
स्तोचितवतोः
स्तोचितवताम्
ಸಪ್ತಮೀ
स्तोचितवति
स्तोचितवतोः
स्तोचितवत्सु


ಇತರರು