स्तोचितवत् ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
स्तोचितवत् / स्तोचितवद्
स्तोचितवती
स्तोचितवन्ति
ସମ୍ବୋଧନ
स्तोचितवत् / स्तोचितवद्
स्तोचितवती
स्तोचितवन्ति
ଦ୍ୱିତୀୟା
स्तोचितवत् / स्तोचितवद्
स्तोचितवती
स्तोचितवन्ति
ତୃତୀୟା
स्तोचितवता
स्तोचितवद्भ्याम्
स्तोचितवद्भिः
ଚତୁର୍ଥୀ
स्तोचितवते
स्तोचितवद्भ्याम्
स्तोचितवद्भ्यः
ପଞ୍ଚମୀ
स्तोचितवतः
स्तोचितवद्भ्याम्
स्तोचितवद्भ्यः
ଷଷ୍ଠୀ
स्तोचितवतः
स्तोचितवतोः
स्तोचितवताम्
ସପ୍ତମୀ
स्तोचितवति
स्तोचितवतोः
स्तोचितवत्सु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
स्तोचितवत् / स्तोचितवद्
स्तोचितवती
स्तोचितवन्ति
ସମ୍ବୋଧନ
स्तोचितवत् / स्तोचितवद्
स्तोचितवती
स्तोचितवन्ति
ଦ୍ୱିତୀୟା
स्तोचितवत् / स्तोचितवद्
स्तोचितवती
स्तोचितवन्ति
ତୃତୀୟା
स्तोचितवता
स्तोचितवद्भ्याम्
स्तोचितवद्भिः
ଚତୁର୍ଥୀ
स्तोचितवते
स्तोचितवद्भ्याम्
स्तोचितवद्भ्यः
ପଞ୍ଚମୀ
स्तोचितवतः
स्तोचितवद्भ्याम्
स्तोचितवद्भ्यः
ଷଷ୍ଠୀ
स्तोचितवतः
स्तोचितवतोः
स्तोचितवताम्
ସପ୍ତମୀ
स्तोचितवति
स्तोचितवतोः
स्तोचितवत्सु


ଅନ୍ୟ