स्तर्ढृ ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
स्तर्ढृ
स्तर्ढृणी
स्तर्ढॄणि
ಸಂಬೋಧನ
स्तर्ढः / स्तर्ढृ
स्तर्ढृणी
स्तर्ढॄणि
ದ್ವಿತೀಯಾ
स्तर्ढृ
स्तर्ढृणी
स्तर्ढॄणि
ತೃತೀಯಾ
स्तर्ढ्रा / स्तर्ढृणा
स्तर्ढृभ्याम्
स्तर्ढृभिः
ಚತುರ್ಥೀ
स्तर्ढ्रे / स्तर्ढृणे
स्तर्ढृभ्याम्
स्तर्ढृभ्यः
ಪಂಚಮೀ
स्तर्ढुः / स्तर्ढृणः
स्तर्ढृभ्याम्
स्तर्ढृभ्यः
ಷಷ್ಠೀ
स्तर्ढुः / स्तर्ढृणः
स्तर्ढ्रोः / स्तर्ढृणोः
स्तर्ढॄणाम्
ಸಪ್ತಮೀ
स्तर्ढरि / स्तर्ढृणि
स्तर्ढ्रोः / स्तर्ढृणोः
स्तर्ढृषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
स्तर्ढृ
स्तर्ढृणी
स्तर्ढॄणि
ಸಂಬೋಧನ
स्तर्ढः / स्तर्ढृ
स्तर्ढृणी
स्तर्ढॄणि
ದ್ವಿತೀಯಾ
स्तर्ढृ
स्तर्ढृणी
स्तर्ढॄणि
ತೃತೀಯಾ
स्तर्ढ्रा / स्तर्ढृणा
स्तर्ढृभ्याम्
स्तर्ढृभिः
ಚತುರ್ಥೀ
स्तर्ढ्रे / स्तर्ढृणे
स्तर्ढृभ्याम्
स्तर्ढृभ्यः
ಪಂಚಮೀ
स्तर्ढुः / स्तर्ढृणः
स्तर्ढृभ्याम्
स्तर्ढृभ्यः
ಷಷ್ಠೀ
स्तर्ढुः / स्तर्ढृणः
स्तर्ढ्रोः / स्तर्ढृणोः
स्तर्ढॄणाम्
ಸಪ್ತಮೀ
स्तर्ढरि / स्तर्ढृणि
स्तर्ढ्रोः / स्तर्ढृणोः
स्तर्ढृषु


ಇತರರು