स्तमत् ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
स्तमत् / स्तमद्
स्तमन्ती
स्तमन्ति
ಸಂಬೋಧನ
स्तमत् / स्तमद्
स्तमन्ती
स्तमन्ति
ದ್ವಿತೀಯಾ
स्तमत् / स्तमद्
स्तमन्ती
स्तमन्ति
ತೃತೀಯಾ
स्तमता
स्तमद्भ्याम्
स्तमद्भिः
ಚತುರ್ಥೀ
स्तमते
स्तमद्भ्याम्
स्तमद्भ्यः
ಪಂಚಮೀ
स्तमतः
स्तमद्भ्याम्
स्तमद्भ्यः
ಷಷ್ಠೀ
स्तमतः
स्तमतोः
स्तमताम्
ಸಪ್ತಮೀ
स्तमति
स्तमतोः
स्तमत्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
स्तमत् / स्तमद्
स्तमन्ती
स्तमन्ति
ಸಂಬೋಧನ
स्तमत् / स्तमद्
स्तमन्ती
स्तमन्ति
ದ್ವಿತೀಯಾ
स्तमत् / स्तमद्
स्तमन्ती
स्तमन्ति
ತೃತೀಯಾ
स्तमता
स्तमद्भ्याम्
स्तमद्भिः
ಚತುರ್ಥೀ
स्तमते
स्तमद्भ्याम्
स्तमद्भ्यः
ಪಂಚಮೀ
स्तमतः
स्तमद्भ्याम्
स्तमद्भ्यः
ಷಷ್ಠೀ
स्तमतः
स्तमतोः
स्तमताम्
ಸಪ್ತಮೀ
स्तमति
स्तमतोः
स्तमत्सु


ಇತರರು