स्तमत् ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
स्तमत् / स्तमद्
स्तमन्ती
स्तमन्ति
ସମ୍ବୋଧନ
स्तमत् / स्तमद्
स्तमन्ती
स्तमन्ति
ଦ୍ୱିତୀୟା
स्तमत् / स्तमद्
स्तमन्ती
स्तमन्ति
ତୃତୀୟା
स्तमता
स्तमद्भ्याम्
स्तमद्भिः
ଚତୁର୍ଥୀ
स्तमते
स्तमद्भ्याम्
स्तमद्भ्यः
ପଞ୍ଚମୀ
स्तमतः
स्तमद्भ्याम्
स्तमद्भ्यः
ଷଷ୍ଠୀ
स्तमतः
स्तमतोः
स्तमताम्
ସପ୍ତମୀ
स्तमति
स्तमतोः
स्तमत्सु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
स्तमत् / स्तमद्
स्तमन्ती
स्तमन्ति
ସମ୍ବୋଧନ
स्तमत् / स्तमद्
स्तमन्ती
स्तमन्ति
ଦ୍ୱିତୀୟା
स्तमत् / स्तमद्
स्तमन्ती
स्तमन्ति
ତୃତୀୟା
स्तमता
स्तमद्भ्याम्
स्तमद्भिः
ଚତୁର୍ଥୀ
स्तमते
स्तमद्भ्याम्
स्तमद्भ्यः
ପଞ୍ଚମୀ
स्तमतः
स्तमद्भ्याम्
स्तमद्भ्यः
ଷଷ୍ଠୀ
स्तमतः
स्तमतोः
स्तमताम्
ସପ୍ତମୀ
स्तमति
स्तमतोः
स्तमत्सु


ଅନ୍ୟ