स्कन्ध ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
स्कन्धः
स्कन्धौ
स्कन्धाः
ಸಂಬೋಧನ
स्कन्ध
स्कन्धौ
स्कन्धाः
ದ್ವಿತೀಯಾ
स्कन्धम्
स्कन्धौ
स्कन्धान्
ತೃತೀಯಾ
स्कन्धेन
स्कन्धाभ्याम्
स्कन्धैः
ಚತುರ್ಥೀ
स्कन्धाय
स्कन्धाभ्याम्
स्कन्धेभ्यः
ಪಂಚಮೀ
स्कन्धात् / स्कन्धाद्
स्कन्धाभ्याम्
स्कन्धेभ्यः
ಷಷ್ಠೀ
स्कन्धस्य
स्कन्धयोः
स्कन्धानाम्
ಸಪ್ತಮೀ
स्कन्धे
स्कन्धयोः
स्कन्धेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
स्कन्धः
स्कन्धौ
स्कन्धाः
ಸಂಬೋಧನ
स्कन्ध
स्कन्धौ
स्कन्धाः
ದ್ವಿತೀಯಾ
स्कन्धम्
स्कन्धौ
स्कन्धान्
ತೃತೀಯಾ
स्कन्धेन
स्कन्धाभ्याम्
स्कन्धैः
ಚತುರ್ಥೀ
स्कन्धाय
स्कन्धाभ्याम्
स्कन्धेभ्यः
ಪಂಚಮೀ
स्कन्धात् / स्कन्धाद्
स्कन्धाभ्याम्
स्कन्धेभ्यः
ಷಷ್ಠೀ
स्कन्धस्य
स्कन्धयोः
स्कन्धानाम्
ಸಪ್ತಮೀ
स्कन्धे
स्कन्धयोः
स्कन्धेषु