स्कन्ध विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
स्कन्धः
स्कन्धौ
स्कन्धाः
संबोधन
स्कन्ध
स्कन्धौ
स्कन्धाः
द्वितीया
स्कन्धम्
स्कन्धौ
स्कन्धान्
तृतीया
स्कन्धेन
स्कन्धाभ्याम्
स्कन्धैः
चतुर्थी
स्कन्धाय
स्कन्धाभ्याम्
स्कन्धेभ्यः
पंचमी
स्कन्धात् / स्कन्धाद्
स्कन्धाभ्याम्
स्कन्धेभ्यः
षष्ठी
स्कन्धस्य
स्कन्धयोः
स्कन्धानाम्
सप्तमी
स्कन्धे
स्कन्धयोः
स्कन्धेषु
 
एक
द्वि
अनेक
प्रथमा
स्कन्धः
स्कन्धौ
स्कन्धाः
सम्बोधन
स्कन्ध
स्कन्धौ
स्कन्धाः
द्वितीया
स्कन्धम्
स्कन्धौ
स्कन्धान्
तृतीया
स्कन्धेन
स्कन्धाभ्याम्
स्कन्धैः
चतुर्थी
स्कन्धाय
स्कन्धाभ्याम्
स्कन्धेभ्यः
पञ्चमी
स्कन्धात् / स्कन्धाद्
स्कन्धाभ्याम्
स्कन्धेभ्यः
षष्ठी
स्कन्धस्य
स्कन्धयोः
स्कन्धानाम्
सप्तमी
स्कन्धे
स्कन्धयोः
स्कन्धेषु