सोमनाथ ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सोमनाथम्
सोमनाथे
सोमनाथानि
ಸಂಬೋಧನ
सोमनाथ
सोमनाथे
सोमनाथानि
ದ್ವಿತೀಯಾ
सोमनाथम्
सोमनाथे
सोमनाथानि
ತೃತೀಯಾ
सोमनाथेन
सोमनाथाभ्याम्
सोमनाथैः
ಚತುರ್ಥೀ
सोमनाथाय
सोमनाथाभ्याम्
सोमनाथेभ्यः
ಪಂಚಮೀ
सोमनाथात् / सोमनाथाद्
सोमनाथाभ्याम्
सोमनाथेभ्यः
ಷಷ್ಠೀ
सोमनाथस्य
सोमनाथयोः
सोमनाथानाम्
ಸಪ್ತಮೀ
सोमनाथे
सोमनाथयोः
सोमनाथेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सोमनाथम्
सोमनाथे
सोमनाथानि
ಸಂಬೋಧನ
सोमनाथ
सोमनाथे
सोमनाथानि
ದ್ವಿತೀಯಾ
सोमनाथम्
सोमनाथे
सोमनाथानि
ತೃತೀಯಾ
सोमनाथेन
सोमनाथाभ्याम्
सोमनाथैः
ಚತುರ್ಥೀ
सोमनाथाय
सोमनाथाभ्याम्
सोमनाथेभ्यः
ಪಂಚಮೀ
सोमनाथात् / सोमनाथाद्
सोमनाथाभ्याम्
सोमनाथेभ्यः
ಷಷ್ಠೀ
सोमनाथस्य
सोमनाथयोः
सोमनाथानाम्
ಸಪ್ತಮೀ
सोमनाथे
सोमनाथयोः
सोमनाथेषु